Declension table of ?sopasveda

Deva

NeuterSingularDualPlural
Nominativesopasvedam sopasvede sopasvedāni
Vocativesopasveda sopasvede sopasvedāni
Accusativesopasvedam sopasvede sopasvedāni
Instrumentalsopasvedena sopasvedābhyām sopasvedaiḥ
Dativesopasvedāya sopasvedābhyām sopasvedebhyaḥ
Ablativesopasvedāt sopasvedābhyām sopasvedebhyaḥ
Genitivesopasvedasya sopasvedayoḥ sopasvedānām
Locativesopasvede sopasvedayoḥ sopasvedeṣu

Compound sopasveda -

Adverb -sopasvedam -sopasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria