Declension table of ?sopaplava

Deva

MasculineSingularDualPlural
Nominativesopaplavaḥ sopaplavau sopaplavāḥ
Vocativesopaplava sopaplavau sopaplavāḥ
Accusativesopaplavam sopaplavau sopaplavān
Instrumentalsopaplavena sopaplavābhyām sopaplavaiḥ sopaplavebhiḥ
Dativesopaplavāya sopaplavābhyām sopaplavebhyaḥ
Ablativesopaplavāt sopaplavābhyām sopaplavebhyaḥ
Genitivesopaplavasya sopaplavayoḥ sopaplavānām
Locativesopaplave sopaplavayoḥ sopaplaveṣu

Compound sopaplava -

Adverb -sopaplavam -sopaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria