Declension table of ?sopaniṣatkā

Deva

FeminineSingularDualPlural
Nominativesopaniṣatkā sopaniṣatke sopaniṣatkāḥ
Vocativesopaniṣatke sopaniṣatke sopaniṣatkāḥ
Accusativesopaniṣatkām sopaniṣatke sopaniṣatkāḥ
Instrumentalsopaniṣatkayā sopaniṣatkābhyām sopaniṣatkābhiḥ
Dativesopaniṣatkāyai sopaniṣatkābhyām sopaniṣatkābhyaḥ
Ablativesopaniṣatkāyāḥ sopaniṣatkābhyām sopaniṣatkābhyaḥ
Genitivesopaniṣatkāyāḥ sopaniṣatkayoḥ sopaniṣatkānām
Locativesopaniṣatkāyām sopaniṣatkayoḥ sopaniṣatkāsu

Adverb -sopaniṣatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria