Declension table of ?sopaniṣatka

Deva

NeuterSingularDualPlural
Nominativesopaniṣatkam sopaniṣatke sopaniṣatkāni
Vocativesopaniṣatka sopaniṣatke sopaniṣatkāni
Accusativesopaniṣatkam sopaniṣatke sopaniṣatkāni
Instrumentalsopaniṣatkena sopaniṣatkābhyām sopaniṣatkaiḥ
Dativesopaniṣatkāya sopaniṣatkābhyām sopaniṣatkebhyaḥ
Ablativesopaniṣatkāt sopaniṣatkābhyām sopaniṣatkebhyaḥ
Genitivesopaniṣatkasya sopaniṣatkayoḥ sopaniṣatkānām
Locativesopaniṣatke sopaniṣatkayoḥ sopaniṣatkeṣu

Compound sopaniṣatka -

Adverb -sopaniṣatkam -sopaniṣatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria