Declension table of ?sopama

Deva

NeuterSingularDualPlural
Nominativesopamam sopame sopamāni
Vocativesopama sopame sopamāni
Accusativesopamam sopame sopamāni
Instrumentalsopamena sopamābhyām sopamaiḥ
Dativesopamāya sopamābhyām sopamebhyaḥ
Ablativesopamāt sopamābhyām sopamebhyaḥ
Genitivesopamasya sopamayoḥ sopamānām
Locativesopame sopamayoḥ sopameṣu

Compound sopama -

Adverb -sopamam -sopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria