Declension table of ?sopahāsa

Deva

NeuterSingularDualPlural
Nominativesopahāsam sopahāse sopahāsāni
Vocativesopahāsa sopahāse sopahāsāni
Accusativesopahāsam sopahāse sopahāsāni
Instrumentalsopahāsena sopahāsābhyām sopahāsaiḥ
Dativesopahāsāya sopahāsābhyām sopahāsebhyaḥ
Ablativesopahāsāt sopahāsābhyām sopahāsebhyaḥ
Genitivesopahāsasya sopahāsayoḥ sopahāsānām
Locativesopahāse sopahāsayoḥ sopahāseṣu

Compound sopahāsa -

Adverb -sopahāsam -sopahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria