Declension table of ?sopahāsa

Deva

MasculineSingularDualPlural
Nominativesopahāsaḥ sopahāsau sopahāsāḥ
Vocativesopahāsa sopahāsau sopahāsāḥ
Accusativesopahāsam sopahāsau sopahāsān
Instrumentalsopahāsena sopahāsābhyām sopahāsaiḥ sopahāsebhiḥ
Dativesopahāsāya sopahāsābhyām sopahāsebhyaḥ
Ablativesopahāsāt sopahāsābhyām sopahāsebhyaḥ
Genitivesopahāsasya sopahāsayoḥ sopahāsānām
Locativesopahāse sopahāsayoḥ sopahāseṣu

Compound sopahāsa -

Adverb -sopahāsam -sopahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria