Declension table of ?sopadhiśeṣa

Deva

NeuterSingularDualPlural
Nominativesopadhiśeṣam sopadhiśeṣe sopadhiśeṣāṇi
Vocativesopadhiśeṣa sopadhiśeṣe sopadhiśeṣāṇi
Accusativesopadhiśeṣam sopadhiśeṣe sopadhiśeṣāṇi
Instrumentalsopadhiśeṣeṇa sopadhiśeṣābhyām sopadhiśeṣaiḥ
Dativesopadhiśeṣāya sopadhiśeṣābhyām sopadhiśeṣebhyaḥ
Ablativesopadhiśeṣāt sopadhiśeṣābhyām sopadhiśeṣebhyaḥ
Genitivesopadhiśeṣasya sopadhiśeṣayoḥ sopadhiśeṣāṇām
Locativesopadhiśeṣe sopadhiśeṣayoḥ sopadhiśeṣeṣu

Compound sopadhiśeṣa -

Adverb -sopadhiśeṣam -sopadhiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria