Declension table of ?sopadhiśeṣa

Deva

MasculineSingularDualPlural
Nominativesopadhiśeṣaḥ sopadhiśeṣau sopadhiśeṣāḥ
Vocativesopadhiśeṣa sopadhiśeṣau sopadhiśeṣāḥ
Accusativesopadhiśeṣam sopadhiśeṣau sopadhiśeṣān
Instrumentalsopadhiśeṣeṇa sopadhiśeṣābhyām sopadhiśeṣaiḥ sopadhiśeṣebhiḥ
Dativesopadhiśeṣāya sopadhiśeṣābhyām sopadhiśeṣebhyaḥ
Ablativesopadhiśeṣāt sopadhiśeṣābhyām sopadhiśeṣebhyaḥ
Genitivesopadhiśeṣasya sopadhiśeṣayoḥ sopadhiśeṣāṇām
Locativesopadhiśeṣe sopadhiśeṣayoḥ sopadhiśeṣeṣu

Compound sopadhiśeṣa -

Adverb -sopadhiśeṣam -sopadhiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria