Declension table of ?sopadhāna

Deva

NeuterSingularDualPlural
Nominativesopadhānam sopadhāne sopadhānāni
Vocativesopadhāna sopadhāne sopadhānāni
Accusativesopadhānam sopadhāne sopadhānāni
Instrumentalsopadhānena sopadhānābhyām sopadhānaiḥ
Dativesopadhānāya sopadhānābhyām sopadhānebhyaḥ
Ablativesopadhānāt sopadhānābhyām sopadhānebhyaḥ
Genitivesopadhānasya sopadhānayoḥ sopadhānānām
Locativesopadhāne sopadhānayoḥ sopadhāneṣu

Compound sopadhāna -

Adverb -sopadhānam -sopadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria