Declension table of ?sopadhāna

Deva

MasculineSingularDualPlural
Nominativesopadhānaḥ sopadhānau sopadhānāḥ
Vocativesopadhāna sopadhānau sopadhānāḥ
Accusativesopadhānam sopadhānau sopadhānān
Instrumentalsopadhānena sopadhānābhyām sopadhānaiḥ sopadhānebhiḥ
Dativesopadhānāya sopadhānābhyām sopadhānebhyaḥ
Ablativesopadhānāt sopadhānābhyām sopadhānebhyaḥ
Genitivesopadhānasya sopadhānayoḥ sopadhānānām
Locativesopadhāne sopadhānayoḥ sopadhāneṣu

Compound sopadhāna -

Adverb -sopadhānam -sopadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria