Declension table of ?sopadhā

Deva

FeminineSingularDualPlural
Nominativesopadhā sopadhe sopadhāḥ
Vocativesopadhe sopadhe sopadhāḥ
Accusativesopadhām sopadhe sopadhāḥ
Instrumentalsopadhayā sopadhābhyām sopadhābhiḥ
Dativesopadhāyai sopadhābhyām sopadhābhyaḥ
Ablativesopadhāyāḥ sopadhābhyām sopadhābhyaḥ
Genitivesopadhāyāḥ sopadhayoḥ sopadhānām
Locativesopadhāyām sopadhayoḥ sopadhāsu

Adverb -sopadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria