Declension table of ?sopāśraya

Deva

NeuterSingularDualPlural
Nominativesopāśrayam sopāśraye sopāśrayāṇi
Vocativesopāśraya sopāśraye sopāśrayāṇi
Accusativesopāśrayam sopāśraye sopāśrayāṇi
Instrumentalsopāśrayeṇa sopāśrayābhyām sopāśrayaiḥ
Dativesopāśrayāya sopāśrayābhyām sopāśrayebhyaḥ
Ablativesopāśrayāt sopāśrayābhyām sopāśrayebhyaḥ
Genitivesopāśrayasya sopāśrayayoḥ sopāśrayāṇām
Locativesopāśraye sopāśrayayoḥ sopāśrayeṣu

Compound sopāśraya -

Adverb -sopāśrayam -sopāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria