Declension table of ?sopāśraya

Deva

MasculineSingularDualPlural
Nominativesopāśrayaḥ sopāśrayau sopāśrayāḥ
Vocativesopāśraya sopāśrayau sopāśrayāḥ
Accusativesopāśrayam sopāśrayau sopāśrayān
Instrumentalsopāśrayeṇa sopāśrayābhyām sopāśrayaiḥ sopāśrayebhiḥ
Dativesopāśrayāya sopāśrayābhyām sopāśrayebhyaḥ
Ablativesopāśrayāt sopāśrayābhyām sopāśrayebhyaḥ
Genitivesopāśrayasya sopāśrayayoḥ sopāśrayāṇām
Locativesopāśraye sopāśrayayoḥ sopāśrayeṣu

Compound sopāśraya -

Adverb -sopāśrayam -sopāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria