Declension table of ?sopāsana

Deva

NeuterSingularDualPlural
Nominativesopāsanam sopāsane sopāsanāni
Vocativesopāsana sopāsane sopāsanāni
Accusativesopāsanam sopāsane sopāsanāni
Instrumentalsopāsanena sopāsanābhyām sopāsanaiḥ
Dativesopāsanāya sopāsanābhyām sopāsanebhyaḥ
Ablativesopāsanāt sopāsanābhyām sopāsanebhyaḥ
Genitivesopāsanasya sopāsanayoḥ sopāsanānām
Locativesopāsane sopāsanayoḥ sopāsaneṣu

Compound sopāsana -

Adverb -sopāsanam -sopāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria