Declension table of ?sopāsana

Deva

MasculineSingularDualPlural
Nominativesopāsanaḥ sopāsanau sopāsanāḥ
Vocativesopāsana sopāsanau sopāsanāḥ
Accusativesopāsanam sopāsanau sopāsanān
Instrumentalsopāsanena sopāsanābhyām sopāsanaiḥ sopāsanebhiḥ
Dativesopāsanāya sopāsanābhyām sopāsanebhyaḥ
Ablativesopāsanāt sopāsanābhyām sopāsanebhyaḥ
Genitivesopāsanasya sopāsanayoḥ sopāsanānām
Locativesopāsane sopāsanayoḥ sopāsaneṣu

Compound sopāsana -

Adverb -sopāsanam -sopāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria