Declension table of ?sopānapañcaratna

Deva

NeuterSingularDualPlural
Nominativesopānapañcaratnam sopānapañcaratne sopānapañcaratnāni
Vocativesopānapañcaratna sopānapañcaratne sopānapañcaratnāni
Accusativesopānapañcaratnam sopānapañcaratne sopānapañcaratnāni
Instrumentalsopānapañcaratnena sopānapañcaratnābhyām sopānapañcaratnaiḥ
Dativesopānapañcaratnāya sopānapañcaratnābhyām sopānapañcaratnebhyaḥ
Ablativesopānapañcaratnāt sopānapañcaratnābhyām sopānapañcaratnebhyaḥ
Genitivesopānapañcaratnasya sopānapañcaratnayoḥ sopānapañcaratnānām
Locativesopānapañcaratne sopānapañcaratnayoḥ sopānapañcaratneṣu

Compound sopānapañcaratna -

Adverb -sopānapañcaratnam -sopānapañcaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria