Declension table of ?sopānapañcaka

Deva

NeuterSingularDualPlural
Nominativesopānapañcakam sopānapañcake sopānapañcakāni
Vocativesopānapañcaka sopānapañcake sopānapañcakāni
Accusativesopānapañcakam sopānapañcake sopānapañcakāni
Instrumentalsopānapañcakena sopānapañcakābhyām sopānapañcakaiḥ
Dativesopānapañcakāya sopānapañcakābhyām sopānapañcakebhyaḥ
Ablativesopānapañcakāt sopānapañcakābhyām sopānapañcakebhyaḥ
Genitivesopānapañcakasya sopānapañcakayoḥ sopānapañcakānām
Locativesopānapañcake sopānapañcakayoḥ sopānapañcakeṣu

Compound sopānapañcaka -

Adverb -sopānapañcakam -sopānapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria