Declension table of ?sopānapatha

Deva

MasculineSingularDualPlural
Nominativesopānapathaḥ sopānapathau sopānapathāḥ
Vocativesopānapatha sopānapathau sopānapathāḥ
Accusativesopānapatham sopānapathau sopānapathān
Instrumentalsopānapathena sopānapathābhyām sopānapathaiḥ sopānapathebhiḥ
Dativesopānapathāya sopānapathābhyām sopānapathebhyaḥ
Ablativesopānapathāt sopānapathābhyām sopānapathebhyaḥ
Genitivesopānapathasya sopānapathayoḥ sopānapathānām
Locativesopānapathe sopānapathayoḥ sopānapatheṣu

Compound sopānapatha -

Adverb -sopānapatham -sopānapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria