Declension table of ?sopānapaddhati

Deva

FeminineSingularDualPlural
Nominativesopānapaddhatiḥ sopānapaddhatī sopānapaddhatayaḥ
Vocativesopānapaddhate sopānapaddhatī sopānapaddhatayaḥ
Accusativesopānapaddhatim sopānapaddhatī sopānapaddhatīḥ
Instrumentalsopānapaddhatyā sopānapaddhatibhyām sopānapaddhatibhiḥ
Dativesopānapaddhatyai sopānapaddhataye sopānapaddhatibhyām sopānapaddhatibhyaḥ
Ablativesopānapaddhatyāḥ sopānapaddhateḥ sopānapaddhatibhyām sopānapaddhatibhyaḥ
Genitivesopānapaddhatyāḥ sopānapaddhateḥ sopānapaddhatyoḥ sopānapaddhatīnām
Locativesopānapaddhatyām sopānapaddhatau sopānapaddhatyoḥ sopānapaddhatiṣu

Compound sopānapaddhati -

Adverb -sopānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria