Declension table of ?sopānakaparamparā

Deva

FeminineSingularDualPlural
Nominativesopānakaparamparā sopānakaparampare sopānakaparamparāḥ
Vocativesopānakaparampare sopānakaparampare sopānakaparamparāḥ
Accusativesopānakaparamparām sopānakaparampare sopānakaparamparāḥ
Instrumentalsopānakaparamparayā sopānakaparamparābhyām sopānakaparamparābhiḥ
Dativesopānakaparamparāyai sopānakaparamparābhyām sopānakaparamparābhyaḥ
Ablativesopānakaparamparāyāḥ sopānakaparamparābhyām sopānakaparamparābhyaḥ
Genitivesopānakaparamparāyāḥ sopānakaparamparayoḥ sopānakaparamparāṇām
Locativesopānakaparamparāyām sopānakaparamparayoḥ sopānakaparamparāsu

Adverb -sopānakaparamparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria