Declension table of ?sopānabhūta

Deva

MasculineSingularDualPlural
Nominativesopānabhūtaḥ sopānabhūtau sopānabhūtāḥ
Vocativesopānabhūta sopānabhūtau sopānabhūtāḥ
Accusativesopānabhūtam sopānabhūtau sopānabhūtān
Instrumentalsopānabhūtena sopānabhūtābhyām sopānabhūtaiḥ sopānabhūtebhiḥ
Dativesopānabhūtāya sopānabhūtābhyām sopānabhūtebhyaḥ
Ablativesopānabhūtāt sopānabhūtābhyām sopānabhūtebhyaḥ
Genitivesopānabhūtasya sopānabhūtayoḥ sopānabhūtānām
Locativesopānabhūte sopānabhūtayoḥ sopānabhūteṣu

Compound sopānabhūta -

Adverb -sopānabhūtam -sopānabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria