Declension table of ?sopālambha

Deva

NeuterSingularDualPlural
Nominativesopālambham sopālambhe sopālambhāni
Vocativesopālambha sopālambhe sopālambhāni
Accusativesopālambham sopālambhe sopālambhāni
Instrumentalsopālambhena sopālambhābhyām sopālambhaiḥ
Dativesopālambhāya sopālambhābhyām sopālambhebhyaḥ
Ablativesopālambhāt sopālambhābhyām sopālambhebhyaḥ
Genitivesopālambhasya sopālambhayoḥ sopālambhānām
Locativesopālambhe sopālambhayoḥ sopālambheṣu

Compound sopālambha -

Adverb -sopālambham -sopālambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria