Declension table of ?sopādhyāyagaṇā

Deva

FeminineSingularDualPlural
Nominativesopādhyāyagaṇā sopādhyāyagaṇe sopādhyāyagaṇāḥ
Vocativesopādhyāyagaṇe sopādhyāyagaṇe sopādhyāyagaṇāḥ
Accusativesopādhyāyagaṇām sopādhyāyagaṇe sopādhyāyagaṇāḥ
Instrumentalsopādhyāyagaṇayā sopādhyāyagaṇābhyām sopādhyāyagaṇābhiḥ
Dativesopādhyāyagaṇāyai sopādhyāyagaṇābhyām sopādhyāyagaṇābhyaḥ
Ablativesopādhyāyagaṇāyāḥ sopādhyāyagaṇābhyām sopādhyāyagaṇābhyaḥ
Genitivesopādhyāyagaṇāyāḥ sopādhyāyagaṇayoḥ sopādhyāyagaṇānām
Locativesopādhyāyagaṇāyām sopādhyāyagaṇayoḥ sopādhyāyagaṇāsu

Adverb -sopādhyāyagaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria