Declension table of ?sopādhyāyagaṇa

Deva

MasculineSingularDualPlural
Nominativesopādhyāyagaṇaḥ sopādhyāyagaṇau sopādhyāyagaṇāḥ
Vocativesopādhyāyagaṇa sopādhyāyagaṇau sopādhyāyagaṇāḥ
Accusativesopādhyāyagaṇam sopādhyāyagaṇau sopādhyāyagaṇān
Instrumentalsopādhyāyagaṇena sopādhyāyagaṇābhyām sopādhyāyagaṇaiḥ sopādhyāyagaṇebhiḥ
Dativesopādhyāyagaṇāya sopādhyāyagaṇābhyām sopādhyāyagaṇebhyaḥ
Ablativesopādhyāyagaṇāt sopādhyāyagaṇābhyām sopādhyāyagaṇebhyaḥ
Genitivesopādhyāyagaṇasya sopādhyāyagaṇayoḥ sopādhyāyagaṇānām
Locativesopādhyāyagaṇe sopādhyāyagaṇayoḥ sopādhyāyagaṇeṣu

Compound sopādhyāyagaṇa -

Adverb -sopādhyāyagaṇam -sopādhyāyagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria