Declension table of ?sopādhika

Deva

MasculineSingularDualPlural
Nominativesopādhikaḥ sopādhikau sopādhikāḥ
Vocativesopādhika sopādhikau sopādhikāḥ
Accusativesopādhikam sopādhikau sopādhikān
Instrumentalsopādhikena sopādhikābhyām sopādhikaiḥ sopādhikebhiḥ
Dativesopādhikāya sopādhikābhyām sopādhikebhyaḥ
Ablativesopādhikāt sopādhikābhyām sopādhikebhyaḥ
Genitivesopādhikasya sopādhikayoḥ sopādhikānām
Locativesopādhike sopādhikayoḥ sopādhikeṣu

Compound sopādhika -

Adverb -sopādhikam -sopādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria