Declension table of ?sopāṃśuyājā

Deva

FeminineSingularDualPlural
Nominativesopāṃśuyājā sopāṃśuyāje sopāṃśuyājāḥ
Vocativesopāṃśuyāje sopāṃśuyāje sopāṃśuyājāḥ
Accusativesopāṃśuyājām sopāṃśuyāje sopāṃśuyājāḥ
Instrumentalsopāṃśuyājayā sopāṃśuyājābhyām sopāṃśuyājābhiḥ
Dativesopāṃśuyājāyai sopāṃśuyājābhyām sopāṃśuyājābhyaḥ
Ablativesopāṃśuyājāyāḥ sopāṃśuyājābhyām sopāṃśuyājābhyaḥ
Genitivesopāṃśuyājāyāḥ sopāṃśuyājayoḥ sopāṃśuyājānām
Locativesopāṃśuyājāyām sopāṃśuyājayoḥ sopāṃśuyājāsu

Adverb -sopāṃśuyājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria