Declension table of ?sopāṃśuyāja

Deva

NeuterSingularDualPlural
Nominativesopāṃśuyājam sopāṃśuyāje sopāṃśuyājāni
Vocativesopāṃśuyāja sopāṃśuyāje sopāṃśuyājāni
Accusativesopāṃśuyājam sopāṃśuyāje sopāṃśuyājāni
Instrumentalsopāṃśuyājena sopāṃśuyājābhyām sopāṃśuyājaiḥ
Dativesopāṃśuyājāya sopāṃśuyājābhyām sopāṃśuyājebhyaḥ
Ablativesopāṃśuyājāt sopāṃśuyājābhyām sopāṃśuyājebhyaḥ
Genitivesopāṃśuyājasya sopāṃśuyājayoḥ sopāṃśuyājānām
Locativesopāṃśuyāje sopāṃśuyājayoḥ sopāṃśuyājeṣu

Compound sopāṃśuyāja -

Adverb -sopāṃśuyājam -sopāṃśuyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria