Declension table of ?sopāṃśuyāja

Deva

MasculineSingularDualPlural
Nominativesopāṃśuyājaḥ sopāṃśuyājau sopāṃśuyājāḥ
Vocativesopāṃśuyāja sopāṃśuyājau sopāṃśuyājāḥ
Accusativesopāṃśuyājam sopāṃśuyājau sopāṃśuyājān
Instrumentalsopāṃśuyājena sopāṃśuyājābhyām sopāṃśuyājaiḥ sopāṃśuyājebhiḥ
Dativesopāṃśuyājāya sopāṃśuyājābhyām sopāṃśuyājebhyaḥ
Ablativesopāṃśuyājāt sopāṃśuyājābhyām sopāṃśuyājebhyaḥ
Genitivesopāṃśuyājasya sopāṃśuyājayoḥ sopāṃśuyājānām
Locativesopāṃśuyāje sopāṃśuyājayoḥ sopāṃśuyājeṣu

Compound sopāṃśuyāja -

Adverb -sopāṃśuyājam -sopāṃśuyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria