Declension table of ?sonmāda

Deva

NeuterSingularDualPlural
Nominativesonmādam sonmāde sonmādāni
Vocativesonmāda sonmāde sonmādāni
Accusativesonmādam sonmāde sonmādāni
Instrumentalsonmādena sonmādābhyām sonmādaiḥ
Dativesonmādāya sonmādābhyām sonmādebhyaḥ
Ablativesonmādāt sonmādābhyām sonmādebhyaḥ
Genitivesonmādasya sonmādayoḥ sonmādānām
Locativesonmāde sonmādayoḥ sonmādeṣu

Compound sonmāda -

Adverb -sonmādam -sonmādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria