Declension table of ?somaśuṣman

Deva

MasculineSingularDualPlural
Nominativesomaśuṣmā somaśuṣmāṇau somaśuṣmāṇaḥ
Vocativesomaśuṣman somaśuṣmāṇau somaśuṣmāṇaḥ
Accusativesomaśuṣmāṇam somaśuṣmāṇau somaśuṣmaṇaḥ
Instrumentalsomaśuṣmaṇā somaśuṣmabhyām somaśuṣmabhiḥ
Dativesomaśuṣmaṇe somaśuṣmabhyām somaśuṣmabhyaḥ
Ablativesomaśuṣmaṇaḥ somaśuṣmabhyām somaśuṣmabhyaḥ
Genitivesomaśuṣmaṇaḥ somaśuṣmaṇoḥ somaśuṣmaṇām
Locativesomaśuṣmaṇi somaśuṣmaṇoḥ somaśuṣmasu

Compound somaśuṣma -

Adverb -somaśuṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria