Declension table of ?somaśreṣṭha

Deva

NeuterSingularDualPlural
Nominativesomaśreṣṭham somaśreṣṭhe somaśreṣṭhāni
Vocativesomaśreṣṭha somaśreṣṭhe somaśreṣṭhāni
Accusativesomaśreṣṭham somaśreṣṭhe somaśreṣṭhāni
Instrumentalsomaśreṣṭhena somaśreṣṭhābhyām somaśreṣṭhaiḥ
Dativesomaśreṣṭhāya somaśreṣṭhābhyām somaśreṣṭhebhyaḥ
Ablativesomaśreṣṭhāt somaśreṣṭhābhyām somaśreṣṭhebhyaḥ
Genitivesomaśreṣṭhasya somaśreṣṭhayoḥ somaśreṣṭhānām
Locativesomaśreṣṭhe somaśreṣṭhayoḥ somaśreṣṭheṣu

Compound somaśreṣṭha -

Adverb -somaśreṣṭham -somaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria