Declension table of ?somaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativesomaśreṣṭhaḥ somaśreṣṭhau somaśreṣṭhāḥ
Vocativesomaśreṣṭha somaśreṣṭhau somaśreṣṭhāḥ
Accusativesomaśreṣṭham somaśreṣṭhau somaśreṣṭhān
Instrumentalsomaśreṣṭhena somaśreṣṭhābhyām somaśreṣṭhaiḥ somaśreṣṭhebhiḥ
Dativesomaśreṣṭhāya somaśreṣṭhābhyām somaśreṣṭhebhyaḥ
Ablativesomaśreṣṭhāt somaśreṣṭhābhyām somaśreṣṭhebhyaḥ
Genitivesomaśreṣṭhasya somaśreṣṭhayoḥ somaśreṣṭhānām
Locativesomaśreṣṭhe somaśreṣṭhayoḥ somaśreṣṭheṣu

Compound somaśreṣṭha -

Adverb -somaśreṣṭham -somaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria