Declension table of ?somaśataka

Deva

NeuterSingularDualPlural
Nominativesomaśatakam somaśatake somaśatakāni
Vocativesomaśataka somaśatake somaśatakāni
Accusativesomaśatakam somaśatake somaśatakāni
Instrumentalsomaśatakena somaśatakābhyām somaśatakaiḥ
Dativesomaśatakāya somaśatakābhyām somaśatakebhyaḥ
Ablativesomaśatakāt somaśatakābhyām somaśatakebhyaḥ
Genitivesomaśatakasya somaśatakayoḥ somaśatakānām
Locativesomaśatake somaśatakayoḥ somaśatakeṣu

Compound somaśataka -

Adverb -somaśatakam -somaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria