Declension table of ?somayājamānaprayoga

Deva

MasculineSingularDualPlural
Nominativesomayājamānaprayogaḥ somayājamānaprayogau somayājamānaprayogāḥ
Vocativesomayājamānaprayoga somayājamānaprayogau somayājamānaprayogāḥ
Accusativesomayājamānaprayogam somayājamānaprayogau somayājamānaprayogān
Instrumentalsomayājamānaprayogeṇa somayājamānaprayogābhyām somayājamānaprayogaiḥ somayājamānaprayogebhiḥ
Dativesomayājamānaprayogāya somayājamānaprayogābhyām somayājamānaprayogebhyaḥ
Ablativesomayājamānaprayogāt somayājamānaprayogābhyām somayājamānaprayogebhyaḥ
Genitivesomayājamānaprayogasya somayājamānaprayogayoḥ somayājamānaprayogāṇām
Locativesomayājamānaprayoge somayājamānaprayogayoḥ somayājamānaprayogeṣu

Compound somayājamānaprayoga -

Adverb -somayājamānaprayogam -somayājamānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria