Declension table of ?somayāgaprayoga

Deva

MasculineSingularDualPlural
Nominativesomayāgaprayogaḥ somayāgaprayogau somayāgaprayogāḥ
Vocativesomayāgaprayoga somayāgaprayogau somayāgaprayogāḥ
Accusativesomayāgaprayogam somayāgaprayogau somayāgaprayogān
Instrumentalsomayāgaprayogeṇa somayāgaprayogābhyām somayāgaprayogaiḥ somayāgaprayogebhiḥ
Dativesomayāgaprayogāya somayāgaprayogābhyām somayāgaprayogebhyaḥ
Ablativesomayāgaprayogāt somayāgaprayogābhyām somayāgaprayogebhyaḥ
Genitivesomayāgaprayogasya somayāgaprayogayoḥ somayāgaprayogāṇām
Locativesomayāgaprayoge somayāgaprayogayoḥ somayāgaprayogeṣu

Compound somayāgaprayoga -

Adverb -somayāgaprayogam -somayāgaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria