Declension table of ?somavyāsa

Deva

MasculineSingularDualPlural
Nominativesomavyāsaḥ somavyāsau somavyāsāḥ
Vocativesomavyāsa somavyāsau somavyāsāḥ
Accusativesomavyāsam somavyāsau somavyāsān
Instrumentalsomavyāsena somavyāsābhyām somavyāsaiḥ somavyāsebhiḥ
Dativesomavyāsāya somavyāsābhyām somavyāsebhyaḥ
Ablativesomavyāsāt somavyāsābhyām somavyāsebhyaḥ
Genitivesomavyāsasya somavyāsayoḥ somavyāsānām
Locativesomavyāse somavyāsayoḥ somavyāseṣu

Compound somavyāsa -

Adverb -somavyāsam -somavyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria