Declension table of ?somavīthī

Deva

FeminineSingularDualPlural
Nominativesomavīthī somavīthyau somavīthyaḥ
Vocativesomavīthi somavīthyau somavīthyaḥ
Accusativesomavīthīm somavīthyau somavīthīḥ
Instrumentalsomavīthyā somavīthībhyām somavīthībhiḥ
Dativesomavīthyai somavīthībhyām somavīthībhyaḥ
Ablativesomavīthyāḥ somavīthībhyām somavīthībhyaḥ
Genitivesomavīthyāḥ somavīthyoḥ somavīthīnām
Locativesomavīthyām somavīthyoḥ somavīthīṣu

Compound somavīthi - somavīthī -

Adverb -somavīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria