Declension table of ?somavidhāna

Deva

NeuterSingularDualPlural
Nominativesomavidhānam somavidhāne somavidhānāni
Vocativesomavidhāna somavidhāne somavidhānāni
Accusativesomavidhānam somavidhāne somavidhānāni
Instrumentalsomavidhānena somavidhānābhyām somavidhānaiḥ
Dativesomavidhānāya somavidhānābhyām somavidhānebhyaḥ
Ablativesomavidhānāt somavidhānābhyām somavidhānebhyaḥ
Genitivesomavidhānasya somavidhānayoḥ somavidhānānām
Locativesomavidhāne somavidhānayoḥ somavidhāneṣu

Compound somavidhāna -

Adverb -somavidhānam -somavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria