Declension table of ?somaveśa

Deva

MasculineSingularDualPlural
Nominativesomaveśaḥ somaveśau somaveśāḥ
Vocativesomaveśa somaveśau somaveśāḥ
Accusativesomaveśam somaveśau somaveśān
Instrumentalsomaveśena somaveśābhyām somaveśaiḥ somaveśebhiḥ
Dativesomaveśāya somaveśābhyām somaveśebhyaḥ
Ablativesomaveśāt somaveśābhyām somaveśebhyaḥ
Genitivesomaveśasya somaveśayoḥ somaveśānām
Locativesomaveśe somaveśayoḥ somaveśeṣu

Compound somaveśa -

Adverb -somaveśam -somaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria