Declension table of ?somaveṣṭana

Deva

MasculineSingularDualPlural
Nominativesomaveṣṭanaḥ somaveṣṭanau somaveṣṭanāḥ
Vocativesomaveṣṭana somaveṣṭanau somaveṣṭanāḥ
Accusativesomaveṣṭanam somaveṣṭanau somaveṣṭanān
Instrumentalsomaveṣṭanena somaveṣṭanābhyām somaveṣṭanaiḥ somaveṣṭanebhiḥ
Dativesomaveṣṭanāya somaveṣṭanābhyām somaveṣṭanebhyaḥ
Ablativesomaveṣṭanāt somaveṣṭanābhyām somaveṣṭanebhyaḥ
Genitivesomaveṣṭanasya somaveṣṭanayoḥ somaveṣṭanānām
Locativesomaveṣṭane somaveṣṭanayoḥ somaveṣṭaneṣu

Compound somaveṣṭana -

Adverb -somaveṣṭanam -somaveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria