Declension table of ?somavallikā

Deva

FeminineSingularDualPlural
Nominativesomavallikā somavallike somavallikāḥ
Vocativesomavallike somavallike somavallikāḥ
Accusativesomavallikām somavallike somavallikāḥ
Instrumentalsomavallikayā somavallikābhyām somavallikābhiḥ
Dativesomavallikāyai somavallikābhyām somavallikābhyaḥ
Ablativesomavallikāyāḥ somavallikābhyām somavallikābhyaḥ
Genitivesomavallikāyāḥ somavallikayoḥ somavallikānām
Locativesomavallikāyām somavallikayoḥ somavallikāsu

Adverb -somavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria