Declension table of ?somavallīyogānanda

Deva

MasculineSingularDualPlural
Nominativesomavallīyogānandaḥ somavallīyogānandau somavallīyogānandāḥ
Vocativesomavallīyogānanda somavallīyogānandau somavallīyogānandāḥ
Accusativesomavallīyogānandam somavallīyogānandau somavallīyogānandān
Instrumentalsomavallīyogānandena somavallīyogānandābhyām somavallīyogānandaiḥ somavallīyogānandebhiḥ
Dativesomavallīyogānandāya somavallīyogānandābhyām somavallīyogānandebhyaḥ
Ablativesomavallīyogānandāt somavallīyogānandābhyām somavallīyogānandebhyaḥ
Genitivesomavallīyogānandasya somavallīyogānandayoḥ somavallīyogānandānām
Locativesomavallīyogānande somavallīyogānandayoḥ somavallīyogānandeṣu

Compound somavallīyogānanda -

Adverb -somavallīyogānandam -somavallīyogānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria