Declension table of ?somavalka

Deva

MasculineSingularDualPlural
Nominativesomavalkaḥ somavalkau somavalkāḥ
Vocativesomavalka somavalkau somavalkāḥ
Accusativesomavalkam somavalkau somavalkān
Instrumentalsomavalkena somavalkābhyām somavalkaiḥ somavalkebhiḥ
Dativesomavalkāya somavalkābhyām somavalkebhyaḥ
Ablativesomavalkāt somavalkābhyām somavalkebhyaḥ
Genitivesomavalkasya somavalkayoḥ somavalkānām
Locativesomavalke somavalkayoḥ somavalkeṣu

Compound somavalka -

Adverb -somavalkam -somavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria