Declension table of ?somavahniprakāśa

Deva

MasculineSingularDualPlural
Nominativesomavahniprakāśaḥ somavahniprakāśau somavahniprakāśāḥ
Vocativesomavahniprakāśa somavahniprakāśau somavahniprakāśāḥ
Accusativesomavahniprakāśam somavahniprakāśau somavahniprakāśān
Instrumentalsomavahniprakāśena somavahniprakāśābhyām somavahniprakāśaiḥ somavahniprakāśebhiḥ
Dativesomavahniprakāśāya somavahniprakāśābhyām somavahniprakāśebhyaḥ
Ablativesomavahniprakāśāt somavahniprakāśābhyām somavahniprakāśebhyaḥ
Genitivesomavahniprakāśasya somavahniprakāśayoḥ somavahniprakāśānām
Locativesomavahniprakāśe somavahniprakāśayoḥ somavahniprakāśeṣu

Compound somavahniprakāśa -

Adverb -somavahniprakāśam -somavahniprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria