Declension table of ?somavāravratavidhi

Deva

MasculineSingularDualPlural
Nominativesomavāravratavidhiḥ somavāravratavidhī somavāravratavidhayaḥ
Vocativesomavāravratavidhe somavāravratavidhī somavāravratavidhayaḥ
Accusativesomavāravratavidhim somavāravratavidhī somavāravratavidhīn
Instrumentalsomavāravratavidhinā somavāravratavidhibhyām somavāravratavidhibhiḥ
Dativesomavāravratavidhaye somavāravratavidhibhyām somavāravratavidhibhyaḥ
Ablativesomavāravratavidheḥ somavāravratavidhibhyām somavāravratavidhibhyaḥ
Genitivesomavāravratavidheḥ somavāravratavidhyoḥ somavāravratavidhīnām
Locativesomavāravratavidhau somavāravratavidhyoḥ somavāravratavidhiṣu

Compound somavāravratavidhi -

Adverb -somavāravratavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria