Declension table of ?somavāravratakalpa

Deva

MasculineSingularDualPlural
Nominativesomavāravratakalpaḥ somavāravratakalpau somavāravratakalpāḥ
Vocativesomavāravratakalpa somavāravratakalpau somavāravratakalpāḥ
Accusativesomavāravratakalpam somavāravratakalpau somavāravratakalpān
Instrumentalsomavāravratakalpena somavāravratakalpābhyām somavāravratakalpaiḥ somavāravratakalpebhiḥ
Dativesomavāravratakalpāya somavāravratakalpābhyām somavāravratakalpebhyaḥ
Ablativesomavāravratakalpāt somavāravratakalpābhyām somavāravratakalpebhyaḥ
Genitivesomavāravratakalpasya somavāravratakalpayoḥ somavāravratakalpānām
Locativesomavāravratakalpe somavāravratakalpayoḥ somavāravratakalpeṣu

Compound somavāravratakalpa -

Adverb -somavāravratakalpam -somavāravratakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria