Declension table of ?somavāravratācaraṇakrama

Deva

MasculineSingularDualPlural
Nominativesomavāravratācaraṇakramaḥ somavāravratācaraṇakramau somavāravratācaraṇakramāḥ
Vocativesomavāravratācaraṇakrama somavāravratācaraṇakramau somavāravratācaraṇakramāḥ
Accusativesomavāravratācaraṇakramam somavāravratācaraṇakramau somavāravratācaraṇakramān
Instrumentalsomavāravratācaraṇakrameṇa somavāravratācaraṇakramābhyām somavāravratācaraṇakramaiḥ somavāravratācaraṇakramebhiḥ
Dativesomavāravratācaraṇakramāya somavāravratācaraṇakramābhyām somavāravratācaraṇakramebhyaḥ
Ablativesomavāravratācaraṇakramāt somavāravratācaraṇakramābhyām somavāravratācaraṇakramebhyaḥ
Genitivesomavāravratācaraṇakramasya somavāravratācaraṇakramayoḥ somavāravratācaraṇakramāṇām
Locativesomavāravratācaraṇakrame somavāravratācaraṇakramayoḥ somavāravratācaraṇakrameṣu

Compound somavāravratācaraṇakrama -

Adverb -somavāravratācaraṇakramam -somavāravratācaraṇakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria