Declension table of ?somavārāmāvāsyapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativesomavārāmāvāsyapūjāpaddhatiḥ somavārāmāvāsyapūjāpaddhatī somavārāmāvāsyapūjāpaddhatayaḥ
Vocativesomavārāmāvāsyapūjāpaddhate somavārāmāvāsyapūjāpaddhatī somavārāmāvāsyapūjāpaddhatayaḥ
Accusativesomavārāmāvāsyapūjāpaddhatim somavārāmāvāsyapūjāpaddhatī somavārāmāvāsyapūjāpaddhatīḥ
Instrumentalsomavārāmāvāsyapūjāpaddhatyā somavārāmāvāsyapūjāpaddhatibhyām somavārāmāvāsyapūjāpaddhatibhiḥ
Dativesomavārāmāvāsyapūjāpaddhatyai somavārāmāvāsyapūjāpaddhataye somavārāmāvāsyapūjāpaddhatibhyām somavārāmāvāsyapūjāpaddhatibhyaḥ
Ablativesomavārāmāvāsyapūjāpaddhatyāḥ somavārāmāvāsyapūjāpaddhateḥ somavārāmāvāsyapūjāpaddhatibhyām somavārāmāvāsyapūjāpaddhatibhyaḥ
Genitivesomavārāmāvāsyapūjāpaddhatyāḥ somavārāmāvāsyapūjāpaddhateḥ somavārāmāvāsyapūjāpaddhatyoḥ somavārāmāvāsyapūjāpaddhatīnām
Locativesomavārāmāvāsyapūjāpaddhatyām somavārāmāvāsyapūjāpaddhatau somavārāmāvāsyapūjāpaddhatyoḥ somavārāmāvāsyapūjāpaddhatiṣu

Compound somavārāmāvāsyapūjāpaddhati -

Adverb -somavārāmāvāsyapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria