Declension table of ?somavārāmāvāsyāvratapūjā

Deva

FeminineSingularDualPlural
Nominativesomavārāmāvāsyāvratapūjā somavārāmāvāsyāvratapūje somavārāmāvāsyāvratapūjāḥ
Vocativesomavārāmāvāsyāvratapūje somavārāmāvāsyāvratapūje somavārāmāvāsyāvratapūjāḥ
Accusativesomavārāmāvāsyāvratapūjām somavārāmāvāsyāvratapūje somavārāmāvāsyāvratapūjāḥ
Instrumentalsomavārāmāvāsyāvratapūjayā somavārāmāvāsyāvratapūjābhyām somavārāmāvāsyāvratapūjābhiḥ
Dativesomavārāmāvāsyāvratapūjāyai somavārāmāvāsyāvratapūjābhyām somavārāmāvāsyāvratapūjābhyaḥ
Ablativesomavārāmāvāsyāvratapūjāyāḥ somavārāmāvāsyāvratapūjābhyām somavārāmāvāsyāvratapūjābhyaḥ
Genitivesomavārāmāvāsyāvratapūjāyāḥ somavārāmāvāsyāvratapūjayoḥ somavārāmāvāsyāvratapūjānām
Locativesomavārāmāvāsyāvratapūjāyām somavārāmāvāsyāvratapūjayoḥ somavārāmāvāsyāvratapūjāsu

Adverb -somavārāmāvāsyāvratapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria